Original

एतदारण्यकं पर्व तृतीयं परिकीर्तितम् ।अत्राध्यायशते द्वे तु संख्याते परमर्षिणा ।एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥ १२८ ॥

Segmented

एतद् आरण्यकम् पर्व तृतीयम् परिकीर्तितम् अत्र अध्याय-शते द्वे तु संख्याते परम-ऋषिणा एकोन-सप्ततिः च एव तथा अध्यायाः प्रकीर्तिताः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
आरण्यकम् आरण्यक pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
परिकीर्तितम् परिकीर्तय् pos=va,g=n,c=1,n=s,f=part
अत्र अत्र pos=i
अध्याय अध्याय pos=n,comp=y
शते शत pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
तु तु pos=i
संख्याते संख्या pos=va,g=n,c=1,n=d,f=part
परम परम pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
एकोन एकोन pos=a,comp=y
सप्ततिः सप्तति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
अध्यायाः अध्याय pos=n,g=m,c=1,n=p
प्रकीर्तिताः प्रकीर्तय् pos=va,g=m,c=1,n=p,f=part