Original

कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् ।आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ।जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥ १२७ ॥

Segmented

कर्णस्य परिमोषो ऽत्र कुण्डलाभ्याम् पुरंदरात् आरणेयम् उपाख्यानम् यत्र धर्मो ऽन्वशात् सुतम् जग्मुः लब्ध-वराः यत्र पाण्डवाः पश्चिमाम् दिशम्

Analysis

Word Lemma Parse
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
परिमोषो परिमोष pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=5,n=d
पुरंदरात् पुरंदर pos=n,g=m,c=5,n=s
आरणेयम् आरणेय pos=a,g=n,c=1,n=s
उपाख्यानम् उपाख्यान pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽन्वशात् अनुशास् pos=v,p=3,n=s,l=lan
सुतम् सुत pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
लब्ध लभ् pos=va,comp=y,f=part
वराः वर pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s