Original

सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च ।रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥ १२६ ॥

Segmented

सावित्री-औद्दालकीयम् च वैन्य-उपाख्यानम् एव च रामायणम् उपाख्यानम् अत्र एव बहु-विस्तरम्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,comp=y
औद्दालकीयम् औद्दालकीय pos=a,g=n,c=1,n=s
pos=i
वैन्य वैन्य pos=n,comp=y
उपाख्यानम् उपाख्यान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
रामायणम् रामायण pos=a,g=n,c=1,n=s
उपाख्यानम् उपाख्यान pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
एव एव pos=i
बहु बहु pos=a,comp=y
विस्तरम् विस्तर pos=n,g=n,c=1,n=s