Original

संदर्शनं च कृष्णस्य संवादश्चैव सत्यया ।व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥ १२५ ॥

Segmented

संदर्शनम् च कृष्णस्य संवादः च एव सत्यया व्रीहि-द्रौणिकम् आख्यानम् ऐन्द्रद्युम्नम् तथा एव च

Analysis

Word Lemma Parse
संदर्शनम् संदर्शन pos=n,g=n,c=1,n=s
pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
संवादः संवाद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सत्यया सत्या pos=n,g=f,c=3,n=s
व्रीहि व्रीहि pos=n,comp=y
द्रौणिकम् द्रौणिक pos=a,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
ऐन्द्रद्युम्नम् ऐन्द्रद्युम्न pos=a,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i