Original

यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे ।मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥ १२४ ॥

Segmented

यत्र एनम् अन्वयाद् भीमो वायु-वेग-समः जवे मार्कण्डेय-समस्यायाम् उपाख्यानानि भागशः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अन्वयाद् अनुया pos=v,p=3,n=s,l=lun
भीमो भीम pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समः सम pos=a,g=m,c=1,n=s
जवे जव pos=n,g=m,c=7,n=s
मार्कण्डेय मार्कण्डेय pos=n,comp=y
समस्यायाम् समस्या pos=n,g=f,c=7,n=s
उपाख्यानानि उपाख्यान pos=n,g=n,c=1,n=p
भागशः भागशस् pos=i