Original

पुनरागमनं चैव तेषां द्वैतवनं सरः ।जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥ १२३ ॥

Segmented

पुनः आगमनम् च एव तेषाम् द्वैतवनम् सरः जयद्रथेन अपहारः द्रौपद्याः च आश्रम-अन्तरात्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
आगमनम् आगमन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
जयद्रथेन जयद्रथ pos=n,g=m,c=3,n=s
अपहारः अपहार pos=n,g=m,c=1,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
pos=i
आश्रम आश्रम pos=n,comp=y
अन्तरात् अन्तर pos=n,g=n,c=5,n=s