Original

अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना ।निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥ १२१ ॥

Segmented

अवाप्य दिव्यानि अस्त्राणि गुरु-अर्थे सव्यसाचिना निवात-कवचैः युद्धम् हिरण्यपुर-वासिन्

Analysis

Word Lemma Parse
अवाप्य अवाप् pos=vi
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
गुरु गुरु pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
निवात निवात pos=n,comp=y
कवचैः कवच pos=n,g=m,c=3,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
हिरण्यपुर हिरण्यपुर pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p