Original

अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् ।विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥ १२० ॥

Segmented

अष्टावक्रीयम् अत्र एव विवादे यत्र बन्दिनम् विजित्य सागरम् प्राप्तम् पितरम् लब्धवान् ऋषिः

Analysis

Word Lemma Parse
अष्टावक्रीयम् अष्टावक्रीय pos=a,g=n,c=1,n=s
अत्र अत्र pos=i
एव एव pos=i
विवादे विवाद pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
बन्दिनम् बन्दिन् pos=n,g=m,c=2,n=s
विजित्य विजि pos=vi
सागरम् सागर pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s