Original

तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः ।यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥ १२ ॥

Segmented

तद् एतत् कथितम् सर्वम् मया वो मुनि-सत्तमाः यथा देशः स विख्यातस् त्रिषु लोकेषु विश्रुतः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वो त्वद् pos=n,g=,c=4,n=p
मुनि मुनि pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
यथा यथा pos=i
देशः देश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विख्यातस् विख्या pos=va,g=m,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part