Original

जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः ।पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥ ११९ ॥

Segmented

जन्तु-उपाख्यानम् अत्र एव यत्र पुत्रेण सोमकः पुत्र-अर्थम् अयजद् राजा लेभे पुत्र-शतम् च सः

Analysis

Word Lemma Parse
जन्तु जन्तु pos=n,comp=y
उपाख्यानम् उपाख्यान pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
एव एव pos=i
यत्र यत्र pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सोमकः सोमक pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अयजद् यज् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s