Original

शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ ।ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥ ११८ ॥

Segmented

शर्याति-यज्ञे नासत्यौ कृतवान् सोम-पीथिनः ताभ्याम् च यत्र स मुनिः यौवनम् प्रतिपादितः

Analysis

Word Lemma Parse
शर्याति शर्याति pos=n,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
नासत्यौ नासत्य pos=n,g=m,c=2,n=d
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
सोम सोम pos=n,comp=y
पीथिनः पीथिन् pos=a,g=m,c=2,n=d
ताभ्याम् तद् pos=n,g=m,c=3,n=d
pos=i
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
यौवनम् यौवन pos=n,g=n,c=2,n=s
प्रतिपादितः प्रतिपादय् pos=va,g=m,c=1,n=s,f=part