Original

कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते ।सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥ ११७ ॥

Segmented

कार्तवीर्य-वधः यत्र हैहयानाम् च वर्ण्यते सौकन्यम् अपि च आख्यानम् च्यवनो यत्र भार्गवः

Analysis

Word Lemma Parse
कार्तवीर्य कार्तवीर्य pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
हैहयानाम् हैहय pos=n,g=m,c=6,n=p
pos=i
वर्ण्यते वर्णय् pos=v,p=3,n=s,l=lat
सौकन्यम् सौकन्य pos=a,g=n,c=1,n=s
अपि अपि pos=i
pos=i
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
च्यवनो च्यवन pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s