Original

ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः ।जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥ ११६ ॥

Segmented

ऋश्यशृङ्गस्य चरितम् कौमार-ब्रह्मचारिणः जामदग्न्यस्य रामस्य चरितम् भूरि-तेजसः

Analysis

Word Lemma Parse
ऋश्यशृङ्गस्य ऋश्यशृङ्ग pos=n,g=m,c=6,n=s
चरितम् चर् pos=va,g=n,c=1,n=s,f=part
कौमार कौमार pos=a,comp=y
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=6,n=s
जामदग्न्यस्य जामदग्न्य pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
चरितम् चरित pos=n,g=n,c=1,n=s
भूरि भूरि pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s