Original

ततः श्येनकपोतीयमुपाख्यानमनन्तरम् ।इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥ ११५ ॥

Segmented

ततः श्येनकपोतीयम् उपाख्यानम् अनन्तरम् इन्द्रो ऽग्निः यत्र धर्मः च अजिज्ञासञ् शिबिम् नृपम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्येनकपोतीयम् श्येनकपोतीय pos=a,g=n,c=1,n=s
उपाख्यानम् उपाख्यान pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अजिज्ञासञ् अजिज्ञासत् pos=a,g=m,c=1,n=s
शिबिम् शिबि pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s