Original

यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः ।यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥ ११३ ॥

Segmented

यत्र अस्य सु महत् युद्धम् अभवत् सह राक्षसैः यक्षैः च अपि महा-वीर्यैः मणिमत्-प्रमुखैः तथा

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
यक्षैः यक्ष pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
वीर्यैः वीर्य pos=n,g=m,c=3,n=p
मणिमत् मणिमन्त् pos=n,comp=y
प्रमुखैः प्रमुख pos=a,g=m,c=3,n=p
तथा तथा pos=i