Original

नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने ।यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥ ११२ ॥

Segmented

नियुक्तो भीमसेनः च द्रौपद्या गन्धमादने यत्र मन्दार-पुष्प-अर्थम् नलिनीम् ताम् अधर्षयत्

Analysis

Word Lemma Parse
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
गन्धमादने गन्धमादन pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
मन्दार मन्दार pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अधर्षयत् धर्षय् pos=v,p=3,n=s,l=lan