Original

वनवासगतानां च पाण्डवानां महात्मनाम् ।स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥ ११० ॥

Segmented

वन-वास-गतानाम् च पाण्डवानाम् महात्मनाम् स्वर्गे प्रवृत्तिः आख्याता लोमशेन अर्जुनस्य वै

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
वास वास pos=n,comp=y
गतानाम् गम् pos=va,g=m,c=6,n=p,f=part
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
आख्याता आख्या pos=va,g=f,c=1,n=s,f=part
लोमशेन लोमश pos=n,g=m,c=3,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
वै वै pos=i