Original

एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः ।पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ॥ ११ ॥

Segmented

एवम् नाम अभिनिर्वृत्तम् तस्य देशस्य वै द्विजाः पुण्यः च रमणीयः च स देशो वः प्रकीर्तितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
नाम नामन् pos=n,g=n,c=1,n=s
अभिनिर्वृत्तम् अभिनिर्वृत् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
देशस्य देश pos=n,g=m,c=6,n=s
वै वै pos=i
द्विजाः द्विज pos=n,g=m,c=8,n=p
पुण्यः पुण्य pos=a,g=m,c=1,n=s
pos=i
रमणीयः रमणीय pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part