Original

नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् ।दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥ १०९ ॥

Segmented

नल-उपाख्यानम् अत्र एव धर्मिष्ठम् करुणा-उदयम् दमयन्त्याः स्थितिः यत्र नलस्य व्यसन-आगमे

Analysis

Word Lemma Parse
नल नल pos=n,comp=y
उपाख्यानम् उपाख्यान pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
एव एव pos=i
धर्मिष्ठम् धर्मिष्ठ pos=a,g=n,c=1,n=s
करुणा करुणा pos=n,comp=y
उदयम् उदय pos=n,g=n,c=1,n=s
दमयन्त्याः दमयन्ती pos=n,g=f,c=6,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
नलस्य नल pos=n,g=m,c=6,n=s
व्यसन व्यसन pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s