Original

वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः ।यत्र सौभवधाख्यानं किर्मीरवध एव च ।अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥ १०६ ॥

Segmented

वृष्णीनाम् आगमो यत्र पाञ्चालानाम् च सर्वशः यत्र सौभ-वध-आख्यानम् किर्मीर-वधः एव च अस्त्र-हेतोः विवासः च पार्थस्य अमित-तेजसः

Analysis

Word Lemma Parse
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
आगमो आगम pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
यत्र यत्र pos=i
सौभ सौभ pos=n,comp=y
वध वध pos=n,comp=y
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
किर्मीर किर्मीर pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
अस्त्र अस्त्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
विवासः विवास pos=n,g=m,c=1,n=s
pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s