Original

अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् ।पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥ १०५ ॥

Segmented

अतः परम् तृतीयम् तु ज्ञेयम् आरण्यकम् महत् पौर-अनुगमनम् च एव धर्मपुत्रस्य धीमतः

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
तु तु pos=i
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
आरण्यकम् आरण्यक pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
पौर पौर pos=n,comp=y
अनुगमनम् अनुगमन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
धर्मपुत्रस्य धर्मपुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s