Original

श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च ।श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥ १०४ ॥

Segmented

श्लोकानाम् द्वे सहस्रे तु पञ्च श्लोक-शतानि च श्लोकाः च एकादश ज्ञेयाः पर्वणि अस्मिन् प्रकीर्तिताः

Analysis

Word Lemma Parse
श्लोकानाम् श्लोक pos=n,g=m,c=6,n=p
द्वे द्वि pos=n,g=n,c=1,n=d
सहस्रे सहस्र pos=n,g=n,c=1,n=d
तु तु pos=i
पञ्च पञ्चन् pos=n,g=n,c=1,n=s
श्लोक श्लोक pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
श्लोकाः श्लोक pos=n,g=m,c=1,n=p
pos=i
एकादश एकादशन् pos=n,g=n,c=1,n=s
ज्ञेयाः ज्ञा pos=va,g=m,c=1,n=p,f=krtya
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
प्रकीर्तिताः प्रकीर्तय् pos=va,g=m,c=1,n=p,f=part