Original

एतत्सर्वं सभापर्व समाख्यातं महात्मना ।अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र संख्यया ॥ १०३ ॥

Segmented

एतत् सर्वम् सभापर्व समाख्यातम् महात्मना अध्यायाः सप्ततिः ज्ञा तथा द्वौ च अत्र संख्यया

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सभापर्व सभापर्वन् pos=n,g=n,c=1,n=s
समाख्यातम् समाख्या pos=va,g=n,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अध्यायाः अध्याय pos=n,g=m,c=1,n=p
सप्ततिः सप्तति pos=n,g=f,c=1,n=s
ज्ञा ज्ञा pos=va,g=m,c=1,n=p,f=krtya
तथा तथा pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
pos=i
अत्र अत्र pos=i
संख्यया संख्या pos=n,g=f,c=3,n=s