Original

यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् ।तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ।पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥ १०२ ॥

Segmented

यत्र द्यूत-अर्णवे मग्नान् द्रौपदी नौः इव अर्णवात् तारयामास तान् तीर्णान् ज्ञात्वा दुर्योधनो नृपः पुनः एव ततो द्यूते समाह्वयत पाण्डवान्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
द्यूत द्यूत pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
मग्नान् मज्ज् pos=va,g=m,c=2,n=p,f=part
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
अर्णवात् अर्णव pos=n,g=m,c=5,n=s
तारयामास तारय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
तीर्णान् तृ pos=va,g=m,c=2,n=p,f=part
ज्ञात्वा ज्ञा pos=vi
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
ततो ततस् pos=i
द्यूते द्यूत pos=n,g=n,c=7,n=s
समाह्वयत समाह्वा pos=v,p=3,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p