Original

यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् ।यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥ १०१ ॥

Segmented

यत्र अस्य मन्युः उद्भूतो येन द्यूतम् अकारयत् यत्र धर्मसुतम् द्यूते शकुनिः कितवो ऽजयत्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
उद्भूतो उद्भू pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
धर्मसुतम् धर्मसुत pos=n,g=m,c=2,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
कितवो कितव pos=n,g=m,c=1,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan