Original

यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च ।दुर्योधनस्यावहासो भीमेन च सभातले ॥ १०० ॥

Segmented

यज्ञे विभूतिम् ताम् दृष्ट्वा दुःख-अमर्ष-अन्वितस्य च दुर्योधनस्य अवहासः भीमेन च सभ-तले

Analysis

Word Lemma Parse
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
विभूतिम् विभूति pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
दुःख दुःख pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
अन्वितस्य अन्वित pos=a,g=m,c=6,n=s
pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अवहासः अवहास pos=n,g=m,c=1,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
pos=i
सभ सभा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s