Original

ऋषय ऊचुः ।समन्तपञ्चकमिति यदुक्तं सूतनन्दन ।एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥ १ ॥

Segmented

ऋषय ऊचुः समन्तपञ्चकम् इति यद् उक्तम् सूत-नन्दन एतत् सर्वम् यथान्यायम् श्रोतुम् इच्छामहे वयम्

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
समन्तपञ्चकम् समन्तपञ्चक pos=n,g=n,c=1,n=s
इति इति pos=i
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
सूत सूत pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
श्रोतुम् श्रु pos=vi
इच्छामहे इष् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p