Original

न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः ।यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥ ९ ॥

Segmented

न तद् ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः यद् एषाम् पुरुष-व्याघ्रः श्रेयो ध्यायति केशवः

Analysis

Word Lemma Parse
pos=i
तद् तद् pos=n,g=n,c=2,n=s
ध्यायति ध्या pos=v,p=3,n=s,l=lat
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
ध्यायति ध्या pos=v,p=3,n=s,l=lat
केशवः केशव pos=n,g=m,c=1,n=s