Original

द्रुपद उवाच ।यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः ।प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥ ७ ॥

Segmented

द्रुपद उवाच यथा एव मन्यते वीरो दाशार्हः पुरुषोत्तमः प्राप्त-कालम् महा-बाहुः सा बुद्धिः निश्चिता मम

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
एव एव pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
वीरो वीर pos=n,g=m,c=1,n=s
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s