Original

वैशंपायन उवाच ।ततोऽब्रवीद्वासुदेवो गमनं मम रोचते ।यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥ ६ ॥

Segmented

वैशंपायन उवाच ततो ऽब्रवीद् वासुदेवो गमनम् मम रोचते यथा वा मन्यते राजा द्रुपदः सर्व-धर्म-विद्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
वा वा pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s