Original

तान्निवेश्य ततो वीरो रामेण सह केशवः ।ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ॥ ५० ॥

Segmented

तान् निवेश्य ततो वीरो रामेण सह केशवः ययौ द्वारवतीम् राजन् पाण्डव-अनुमते तदा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निवेश्य निवेशय् pos=vi
ततो ततस् pos=i
वीरो वीर pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
सह सह pos=i
केशवः केशव pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डव पाण्डव pos=n,comp=y
अनुमते अनुमत pos=n,g=n,c=7,n=s
तदा तदा pos=i