Original

युधिष्ठिर उवाच ।परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः ।यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् ॥ ५ ॥

Segmented

युधिष्ठिर उवाच परवन्तो वयम् राजन् त्वे सर्वे सहानुगाः यथा वक्ष्यसि नः प्रीत्या करिष्यामः तथा वयम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परवन्तो परवत् pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
सर्वे सर्व pos=n,g=m,c=7,n=s
सहानुगाः सहानुग pos=a,g=m,c=1,n=p
यथा यथा pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
नः मद् pos=n,g=,c=2,n=p
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
करिष्यामः कृ pos=v,p=1,n=p,l=lrt
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p