Original

पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् ।शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥ ४९ ॥

Segmented

पञ्चभिः तैः महा-इष्वासैः इन्द्र-कल्पैः समन्वितम् शुशुभे तत् पुर-श्रेष्ठम् नागैः भोगवती यथा

Analysis

Word Lemma Parse
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
इन्द्र इन्द्र pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
समन्वितम् समन्वित pos=a,g=n,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
पुर पुर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
नागैः नाग pos=n,g=m,c=3,n=p
भोगवती भोगवती pos=n,g=f,c=1,n=s
यथा यथा pos=i