Original

तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते ।पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ॥ ४८ ॥

Segmented

तत्र भीष्मेण राज्ञा च धर्म-प्रणयने कृते पाण्डवाः समपद्यन्त खाण्डवप्रस्थ-वासिनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
pos=i
धर्म धर्म pos=n,comp=y
प्रणयने प्रणयन pos=n,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
खाण्डवप्रस्थ खाण्डवप्रस्थ pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p