Original

तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् ।पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ॥ ४७ ॥

Segmented

तेषाम् पुण्य-जन-उपेतम् राष्ट्रम् आवसताम् महत् पाण्डवानाम् महा-राज शश्वत् प्रीतिः अवर्धत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
जन जन pos=n,comp=y
उपेतम् उपेत pos=a,g=n,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
आवसताम् आवस् pos=va,g=m,c=6,n=p,f=part
महत् महत् pos=a,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शश्वत् शश्वत् pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अवर्धत वृध् pos=v,p=3,n=s,l=lan