Original

रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः ।तडागानि च रम्याणि बृहन्ति च महान्ति च ॥ ४६ ॥

Segmented

रम्य च विविधाः तत्र पुष्करिण्यो वन-आवृताः तडागानि च रम्याणि बृहन्ति च महान्ति च

Analysis

Word Lemma Parse
रम्य रम्य pos=a,g=f,c=1,n=p
pos=i
विविधाः विविध pos=a,g=f,c=1,n=p
तत्र तत्र pos=i
पुष्करिण्यो पुष्करिणी pos=n,g=f,c=1,n=p
वन वन pos=n,comp=y
आवृताः आवृ pos=va,g=f,c=1,n=p,f=part
तडागानि तडाग pos=n,g=n,c=1,n=p
pos=i
रम्याणि रम्य pos=a,g=n,c=1,n=p
बृहन्ति बृहत् pos=a,g=n,c=1,n=p
pos=i
महान्ति महत् pos=a,g=n,c=1,n=p
pos=i