Original

सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः ।हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ॥ ४५ ॥

Segmented

सरोभिः अतिरम्यैः च पद्म-उत्पल-सुगन्धि हंस-कारण्डव-युतैः चक्रवाक-उपशोभितैः

Analysis

Word Lemma Parse
सरोभिः सरस् pos=n,g=n,c=3,n=p
अतिरम्यैः अतिरम्य pos=a,g=n,c=3,n=p
pos=i
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
सुगन्धि सुगन्धि pos=a,g=n,c=3,n=p
हंस हंस pos=n,comp=y
कारण्डव कारण्डव pos=n,comp=y
युतैः युत pos=a,g=n,c=3,n=p
चक्रवाक चक्रवाक pos=n,comp=y
उपशोभितैः उपशोभय् pos=va,g=n,c=3,n=p,f=part