Original

नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् ।मत्तबर्हिणसंघुष्टं कोकिलैश्च सदामदैः ॥ ४३ ॥

Segmented

नित्य-पुष्प-फल-उपेतैः नाना द्विज-गण-आयुतम् मत्त-बर्हिण-संघुष्टम् कोकिलैः च सदामदैः

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आयुतम् आयुत pos=a,g=n,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
बर्हिण बर्हिण pos=n,comp=y
संघुष्टम् संघुष् pos=va,g=n,c=1,n=s,f=part
कोकिलैः कोकिल pos=n,g=m,c=3,n=p
pos=i
सदामदैः सदामद pos=a,g=m,c=3,n=p