Original

मनोहरैः पुष्पितैश्च फलभारावनामितैः ।प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ॥ ४१ ॥

Segmented

मनोहरैः पुष्पितैः च फल-भार-अवनामितैः प्राचीनामलकैः लोध्रैः अङ्कोलैः च सु पुष्पितैः

Analysis

Word Lemma Parse
मनोहरैः मनोहर pos=a,g=m,c=3,n=p
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
pos=i
फल फल pos=n,comp=y
भार भार pos=n,comp=y
अवनामितैः अवनामय् pos=va,g=m,c=3,n=p,f=part
प्राचीनामलकैः प्राचीनामलक pos=n,g=m,c=3,n=p
लोध्रैः लोध्र pos=n,g=m,c=3,n=p
अङ्कोलैः अङ्कोल pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p