Original

रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः ।एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥ ४ ॥

Segmented

राम-कृष्णौ च धर्म-ज्ञौ तदा गच्छन्तु पाण्डवाः एतौ हि पुरुष-व्याघ्रौ एषाम् प्रिय-हिते रतौ

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
pos=i
धर्म धर्म pos=n,comp=y
ज्ञौ ज्ञ pos=a,g=m,c=1,n=d
तदा तदा pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
एतौ एतद् pos=n,g=m,c=1,n=d
हि हि pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रिय प्रिय pos=a,comp=y
हिते हित pos=a,g=n,c=7,n=s
रतौ रम् pos=va,g=m,c=1,n=d,f=part