Original

उद्यानानि च रम्याणि नगरस्य समन्ततः ।आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ॥ ३९ ॥

Segmented

उद्यानानि च रम्याणि नगरस्य समन्ततः आम्रैः आम्रातकैः नीपैः अशोकैः चम्पकैः तथा

Analysis

Word Lemma Parse
उद्यानानि उद्यान pos=n,g=n,c=1,n=p
pos=i
रम्याणि रम्य pos=a,g=n,c=1,n=p
नगरस्य नगर pos=n,g=n,c=6,n=s
समन्ततः समन्ततः pos=i
आम्रैः आम्र pos=n,g=m,c=3,n=p
आम्रातकैः आम्रातक pos=n,g=m,c=3,n=p
नीपैः नीप pos=n,g=m,c=3,n=p
अशोकैः अशोक pos=n,g=m,c=3,n=p
चम्पकैः चम्पक pos=n,g=m,c=3,n=p
तथा तथा pos=i