Original

वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः ।सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ॥ ३८ ॥

Segmented

वणिजः च अभ्ययुस् तत्र देशे दिग्भ्यो धन-अर्थिनः सर्व-शिल्प-विदः च एव वासाय अभ्यागमन् तदा

Analysis

Word Lemma Parse
वणिजः वणिज् pos=n,g=m,c=1,n=p
pos=i
अभ्ययुस् अभिया pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
देशे देश pos=n,g=m,c=7,n=s
दिग्भ्यो दिश् pos=n,g=f,c=5,n=p
धन धन pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
शिल्प शिल्प pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
वासाय वास pos=n,g=m,c=4,n=s
अभ्यागमन् अभ्यागम् pos=v,p=3,n=p,l=lun
तदा तदा pos=i