Original

तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः ।निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ॥ ३७ ॥

Segmented

तत्र अगच्छन् द्विजा राजन् सर्व-वेद-विदाम् वराः निवासम् रोचयन्ति स्म सर्व-भाषा-विदः तथा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अगच्छन् गम् pos=v,p=3,n=p,l=lan
द्विजा द्विज pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वराः वर pos=a,g=m,c=1,n=p
निवासम् निवास pos=n,g=m,c=2,n=s
रोचयन्ति रोचय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
सर्व सर्व pos=n,comp=y
भाषा भाषा pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
तथा तथा pos=i