Original

तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् ।आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ॥ ३३ ॥

Segmented

तीक्ष्ण-अङ्कुश-शतघ्नी यन्त्र-जालैः च शोभितम् आयसैः च महा-चक्रैः शुशुभे तत् पुर-उत्तमम्

Analysis

Word Lemma Parse
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
शतघ्नी शतघ्नी pos=n,g=f,c=3,n=p
यन्त्र यन्त्र pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
pos=i
शोभितम् शोभय् pos=va,g=n,c=1,n=s,f=part
आयसैः आयस pos=a,g=n,c=3,n=p
pos=i
महा महत् pos=a,comp=y
चक्रैः चक्र pos=n,g=n,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
पुर पुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=1,n=s