Original

विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः ।शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ।तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ॥ ३२ ॥

Segmented

विविधैः अतिनिर्विद्धैः शस्त्र-उपेतैः सु संवृतैः शक्तिभिः च आवृतम् तत् हि द्विजिह्वैः इव पन्नगैः तल्पैः च आभ्यासिकैः युक्तम् शुशुभे योध-रक्षितम्

Analysis

Word Lemma Parse
विविधैः विविध pos=a,g=n,c=3,n=p
अतिनिर्विद्धैः अतिनिर्विद्ध pos=a,g=n,c=3,n=p
शस्त्र शस्त्र pos=n,comp=y
उपेतैः उपे pos=va,g=n,c=3,n=p,f=part
सु सु pos=i
संवृतैः संवृ pos=va,g=n,c=3,n=p,f=part
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
pos=i
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
द्विजिह्वैः द्विजिह्व pos=n,g=m,c=3,n=p
इव इव pos=i
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
तल्पैः तल्प pos=n,g=m,c=3,n=p
pos=i
आभ्यासिकैः आभ्यासिक pos=a,g=m,c=3,n=p
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
योध योध pos=n,comp=y
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part