Original

द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः ।गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ॥ ३१ ॥

Segmented

द्वि-पक्ष-गरुड-प्रख्या द्वारैः घोर-प्रदर्शनैः गुप्तम् अभ्र-चय-प्रख्या गोपुरैः मन्दर-उपमैः

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
गरुड गरुड pos=n,comp=y
प्रख्या प्रख्या pos=n,g=n,c=3,n=p
द्वारैः द्वार pos=n,g=n,c=3,n=p
घोर घोर pos=a,comp=y
प्रदर्शनैः प्रदर्शन pos=n,g=n,c=3,n=p
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
अभ्र अभ्र pos=n,comp=y
चय चय pos=n,comp=y
प्रख्या प्रख्या pos=n,g=n,c=3,n=p
गोपुरैः गोपुर pos=n,g=n,c=3,n=p
मन्दर मन्दर pos=n,comp=y
उपमैः उपम pos=a,g=n,c=3,n=p