Original

यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः ।भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥ ३ ॥

Segmented

यदा तु मन्यते वीरः कुन्ती-पुत्रः युधिष्ठिरः भीमसेन-अर्जुनौ च एव यमौ च पुरुष-ऋषभौ

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
वीरः वीर pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
यमौ यम pos=n,g=m,c=1,n=d
pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d