Original

सागरप्रतिरूपाभिः परिखाभिरलंकृतम् ।प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता ॥ २९ ॥

Segmented

सागर-प्रतिरूपाभिः परिखाभिः अलंकृतम् प्राकारेण च सम्पन्नम् दिवम् आवृत्य तिष्ठता

Analysis

Word Lemma Parse
सागर सागर pos=n,comp=y
प्रतिरूपाभिः प्रतिरूप pos=a,g=f,c=3,n=p
परिखाभिः परिखा pos=n,g=f,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
प्राकारेण प्राकार pos=n,g=m,c=3,n=s
pos=i
सम्पन्नम् सम्पद् pos=va,g=n,c=2,n=s,f=part
दिवम् दिव् pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठता स्था pos=va,g=m,c=3,n=s,f=part