Original

ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः ।नगरं मापयामासुर्द्वैपायनपुरोगमाः ॥ २८ ॥

Segmented

ततः पुण्ये शिवे देशे शान्तिम् कृत्वा महा-रथाः नगरम् मापयामासुः द्वैपायन-पुरोगमाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुण्ये पुण्य pos=a,g=m,c=7,n=s
शिवे शिव pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
नगरम् नगर pos=n,g=n,c=2,n=s
मापयामासुः मापय् pos=v,p=3,n=p,l=lit
द्वैपायन द्वैपायन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p