Original

ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः ।मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ॥ २७ ॥

Segmented

ततस् ते पाण्डवाः तत्र गत्वा कृष्ण-पुरोगमाः मण्डयांचक्रिरे तद् वै पुरम् स्वर्ग-वत् अच्युताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गत्वा गम् pos=vi
कृष्ण कृष्ण pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
मण्डयांचक्रिरे मण्डय् pos=v,p=3,n=p,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
पुरम् पुर pos=n,g=n,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
वत् वत् pos=i
अच्युताः अच्युत pos=a,g=m,c=1,n=p